bhairav kavach - An Overview

Wiki Article

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

ರಾಜ್ಯಂ ರಾಜ್ಯಶ್ರಿಯಂ ಪಾಯಾತ್ ಭೈರವೋ ಭೀತಿಹಾರಕಃ

ವಂದೇ ಬಾಲಂ ಸ್ಫಟಿಕಸದೃಶಂ ಕುಂಡಲೋದ್ಭಾಸಿವಕ್ತ್ರಂ

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

कुरुद्वयं here लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥



सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥



स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page